Select Your Style

Choose your layout

गुडूची – एक अभ्यास

गुडूची –

  1. गुडूची तृप्तेः   च.सू.4-11
  2. …..तृष्णायाः      च.सू.4-14 
  3. ….दाहस्य        च.सू.4-17
  4. ….वमनद्रव्यम्             अ.सं.सू.14-2
  5. ….स्तन्यशोधनी .     च.सू.4-12
  6. ….ज्वरस्य विषमस्य    अ.सं.चि.2-112
  7. …..वातरक्तस्य        वा.उ.40-50
  8. गुडूची शीलन वातरक्तानाम् सर्वेषाम्     अ.सं.चि.24-15
  9. …..मधुना ( लेहनात्) अपच्याः अधिकायाः ( अतिबृंहणात् )   वा.सू.14-20
  10. ….मधुना …………..आमदोषस्य अतिदारुणस्य     वा.सू.14-20
  11. ….मधुना …..उदररोगस्य ( अतिबृंहणात् )   अ.सं.सू. 24-29
  12. ….मधुना …..उरुत्सम्भस्य         अ.सं.सू.24-29
  13. …………………कासस्य अतिदारुणस्य    वा.सू.14-20
  14. …………………कुष्ठस्य अतिबृंहणात्     अ.सं.सू.24-24..30
  15. …………………ज्वरस्य अतिबृंहणात्      अ.सं.सू.24-24
  16. …………………पिडकायाः ( अतिबृहणात् )   अ.सं.सू.24-29
  17. ………………..प्रमेहस्य  ( ..)    अ.सं.सू.24-24
  18. ………………..भगन्दरस्य ( .. )  अ.सं.सू. 24-29
  19. ………………..मूत्रकृच्छ्रस्य अतिदारुणस्य     वा.सू.14-20
  20. ……………….विद्रधेः ( .. )     अ.सं.सू.24-24
  21. ………………. श्वासस्य ( … )      अ.सं.सू.24-29
  22. ………………..संन्यासस्य अतिदारुणस्य    वा.सू.14-20
  23. ………………स्थौल्यस्य अधिकस्य ( .. )    अ.सं.सू.24-29
  24. गुडूचीकल्कावलिप्तकुम्भे निषिक्तम् तक्रम् ( अम्लरसम् वा अनम्लम् ) ( पानभोजनेषु ) अर्शसः  सु.चि.6-13
  25. …………………………………………………………………………………….वर्धनम् अग्नेः ( अर्शसि ) सु.चि.6-13
  26. गुडूचीक्वाथः कुष्ठस्य पित्तकफाधिकस्य       वा.चि.19-38
  27. ………………………………ज्वरस्य वातजस्य      सु.उ.39-169
  28. ………………छर्देः पित्तजायाः      च.चि.20-26
  29. ………..वातरक्तस्य कफाधिकस्य ( यथा तथा सर्वेण प्रकारेण गुडूची वा पिबेत्) वा.चि.22-14
  30. ………..स्त्रियाम् धात्र्याम् -स्तन्यस्य दुष्टस्य स्त्रियाम् धात्र्याम्       च.शा.8-56
  31. …………शर्करामधुरः च मधुमधुरः च वातरक्तस्य पित्ताधिकस्य     सु.चि.5-8
  32. गुडूची क्वाथेन गुग्गुलुः आर्तवस्य दुष्टस्य       अ.सं.उ.49-271
  33. …………………………..पाण्डुत्वस्य     अ.सं.उ.49-271
  34. …………………………..प्रमेहस्य        अ.सं.उ.49-271
  35. …………………………..भगन्दरस्य      अ.सं.उ.49-271
  36. …………………………..रोगस्य मानसस्य     अ.सं.उ.49-271
  37. …………………………..रोगाणाम् कफजानाम्    अ.सं.उ.49-271
  38. ………………………….रोगाणाम् पित्तजानाम्     अ.सं.उ49-271
  39. ………………………….संसर्गजानाम् पित्तकफजानाम् घोराणाम्   अ.सं.उ.49-271
  40. ………………………….विसर्पस्य         अ.सं.उ.49-271
  41. ………………………….व्रणस्य दुष्टस्य   अ.सं.उ.49-271
  42. ………………………….शुक्रस्य दुष्टस्य    अ.सं.उ.49-271
  43. ………………………….शोथस्य     अ.सं.उ.49-271
  44. …………………………श्वित्रस्य     अ.सं.उ.49-271
  45. ………………दाडिमाम्लेन च अम्लवेतसाम्लेन च सैन्धवलवणेन च सितामधुरेण च मधुमधुरेण च गोधूमादिमन्थः  कुष्ठस्य         अ.सं.चि.21-18
  46. ………विडङ्गचूर्णम् मास 1 पथ्य – ओदनः घृतसहितः मुद्गयूषेण लवणरहितेन ..रसायनम् अ.सं.उ.49-122
  47. …………………………………………………….अपत्यकरम् स्थिरापत्यकरम् ।     अ.सं.49-122
  48. ………………………………………………अर्शसः,आयुःवर्षशतम्,कुष्ठस्य,किमरोगस्य,गिरिसारसदृशसारकरम्,दीपनम् अग्नेः,प्रमेहस्य,बृहत्वकरम्,मेदोदोषस्य,वलीनाम्,शिरोरोगस्य कपालगतस्य खलतिसंज्ञस्य,पलितसंज्ञस्य,श्रुतिसंपत्करम्,स्मृतिसंपत्करम्,स्वरकरम् घनौघस्तनितानुकारिस्वरकरम्,स्वस्थस्य                                 अ.सं.49-122
  49. गुडूचीघृतम् कुष्ठस्य वाताधिकस्य      वा.चि.19-38..39
  50. गुडूचीघृतेन आश्चोतनम् नेत्ररोगस्य वर्त्मगतस्य कुकूणकसंज्ञस्य बाले ।    सु.उ.19-13
  51. गुडूचीतन्तुभिः सीवनम् ।      ( यथास्थितम् स्थापिते सति )  सु.सू.25-20
  52. गुडूचीतैलम् अभिघातस्य    सु.चि.15-44
  53. …………..कासस्य दुस्तरस्य ।    सु.चि.15-44
  54. ………..गुल्मस्य ।             सु.चि.15-44
  55. ………….नेत्ररोगस्य सर्वगतस्य अधिमन्थसंज्ञस्य दुस्तरस्य, प्रत्यग्रघातुकरम्,भग्नस्य,मथिते,रसायनम्,रोगाणाम् वातजानाम् सर्वेषाम्,वातव्याधेः,आक्षेपक संज्ञस्य,वातस्य क्षीणस्य,शुक्रस्य क्षीणस्य,श्रान्ते,श्वासस्य दुस्तरस्य,सुकुमारे,स्त्रियाम् गर्भार्थिन्याम्,सूतिकायाम्,हतत्वस्य मर्मणि,हिक्कायाः दुस्तरायाः
  56. गुडूचीपत्रशाकम् ज्वरस्य  ।   सु.उ.39-151
  57. गुडूचीपत्रैः आच्छादनम् व्रणस्य –अग्निकर्मणः व्यापदः अतिदग्धसंज्ञायाः ।  सु.सू.12-25
  58. गुडूचीपत्रदानम् व्रणे उष्णजननम् ( व्रणे कफजे स्थिरादिषु )     सु.चि.1-112..118
  59. गुडूचीमूलक्वाथः वमनद्रव्यम् ।     च.वि.8-135
  60. गुडूचीमूलपुष्पस्वरसः रसायनः ।    अ.सं.उ.49-63
  61. गुडूचीयुक्तः च आमलकयुक्तः च पर्पटकः  ज्वरस्य पित्तजस्य।  अ.सं.चि.1-72
  62. गुडूचीरसेन बाकुची –पथ्य मांसरसेन आहारः वातव्याधेः अन्तरायामसंज्ञस्य ।   अ.सं.उ.49-148
  63. गुडूची शाकम् अरुचेः ।   सु.सू.46-262
  64. गुडूचीसिध्दस्नेहः ज्वरस्य जीर्णस्य ।    अ.सं.चि.2-22
  65. गुडूचीस्वरसः छर्देः पित्तजायाः ।     अ.सं.चि.8-13
  66. ……..मेध्यः ।     वा.उ.39-44
  67. वर्ण्यः , स्वर्यः, वर्धनः अग्नेः ।  वा.उ.39-44
  68. गुडूचीस्वरसः क्षौद्रसहितः प्रातःकाले प्रमेहाणाम् सर्वेषाम् । अ.सं.चि.14-5
  69. ……………….कामलायाः ।  अ.सं.चि.18-30
  70. गुडूचीस्वरससिध्दक्षीरम् वातरक्तस्य ।     च.चि.29-71
  71. …………………………..वातरक्तस्य वाताधिकस्य ।      वा.चि.22-7
  72. गुडूचीस्वरसादिसिध्देन महिषीघृतेन स्नेहनम् कामलायाः हलीमकसंज्ञायाः । वा.चि.16-53
  73. गुडूचीहिमः ज्वरस्य वातजस्य । ( पित्तानुबंधे ) सु.उ.39-169
  74. …………..माक्षिकसहितः छर्देः कफजायाः । सु.उ.49-24
  75. ………………………………….पित्तजायाः।
  76. ………………………………….वातजायाः । सु.उ.49-24

विमर्श –

गुडूची –तिक्त रस , विपाक – मधुर ,वीर्य – उष्ण

गुणतः –लघु,स्निग्ध

विचित्रप्रत्यारब्ध द्रव्य

  1. दोष – त्रिदोष
  2. दूष्य – सप्तधातु विशेषतः –रस,रक्त,मांस,मेद,अस्थि
  3. शारिरभाव – त्वचा,नेत्र,केश,सिरा
  4. विशेष रोगघ्नता – ज्वर,वातरक्त,प्रमेह,कुष्ठ,स्तन्यदोष,शुक्रदोष,छर्दि,

भगंदर –व्रण,नेत्ररोग विशेषतः कुकुणक                                     

  • रसायन – व्याधीहर व वयःस्थापन कर्म
  • शोधनासाठी – गुडूचीमूल वमनासाठी
  • आस्थापन गणात आल्यामुळे रक्तदूष्य प्रधान व्याधीमध्ये निरूहणार्थ उपयोगी.
  • व्रणसीवन कर्मासाठी गुडूची तंतुचा प्रयोग – अनुभव घेण्यासारखा.
  • दग्धव्रण आच्छादनासाठी पत्रांचा उपयोग.
  • कफप्रधान व्रणासाठी उष्मजननार्थ पत्राच्छादन विशेषतः स्थिर अशा व्रणामध्ये उपयोगी.
  • सर्वतः सेवनार्थ वातरक्तामध्ये उपयोगी.
  • अर्शामध्ये गुडूची सिध्द तक्र अग्नदीपनार्थ – हा उपयोग सुध्दा करुन बघण्यासारखा.आपण नेहमी चित्रकसिध्द तक्रावरचं अडकून बसतो. त्याएवजी पित्तामुबंध असता याचा उपयोग होवू शकेल.
  • रक्त व मांसगत दाह,पित्त यावर विशेष उपयोगी म्हणून हलीमक व कामलेमध्ये या द्रव्याने सिध्द माहिषीक्षीरघृत सेवनार्थ.याने पित्त व वात याने निर्माण झालेली खरीभूत अशी आवस्था कमी होण्यास मदत होते.
  • कुष्ठामध्ये पित्तप्रधान,कफपित्तप्रधान कुष्ठात याचा उत्तम उपयोग होतो. कुष्ठ मावळल्यावरही रसायन कर्मासाठी उपयोग.प्रत्यग्रधातुकरम् असा उल्लेख आल्यामुळे त्याची महती कळते.
  • पित्तानुबंध असणा-या ज्वरात याचा हिम करुन वापरावा असा उल्लेख. तसा या द्रव्याचा हिम ही कल्पना कमी प्रमाणात वापरात आहे. परंतु पानार्थ याचा उपयोग केल्यास ज्वरवेग कमी होवू शकेल.
  • गुडूची पत्रशाक हे शाकसेवन म्हणून अरुची नाशनासाठी उपयोगी. हा सोपा उपाय सांगण्यास काही हरकत नाही. विशेषतः अर्श,वातरक्त अशा रुग्णामध्ये या शाकाचा उपयोग करता येईल.
  • पित्तप्रधान आर्तवदुष्टीमध्ये व शुक्रदुष्टीमध्ये  गुडूची क्वाथाचा गुग्गुलासह उपयोग.
  • मधासह या द्रव्याचा उपयोग प्रायः सर्व संतर्पणकृत् व्याधीमध्ये उपयोग.
  • विडंग चूर्णासह 1 मास वापरल्यास अपत्यस्थिरत्वकरम् असे फल.

संकलन – वैद्य शशिकांत क्षीरसागर , पुणे

About Author

administrator

NO COMMENTS

Leave a Reply